A 181-4 Kālīkulakrama
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 181/4
Title: Kālīkulakrama
Dimensions: 23 x 8.5 cm x 35 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5185
Remarks:
Reel No. A 181-4 Inventory No. 29461
Title Kālīkulakrama
Remarks assigned to Parātantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 23.0 x 8.5 cm
Folios 35
Lines per Folio 7
Foliation figures in the middle right-hand margin on the verso
Date of Copying SAM 882
Place of Deposit NAK
Accession No. 5/5185
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīparāyai ||
bahusiddhisamākīrṇṇe śmaśāne karavīrake
tatra vīragaṇāḥ sarvve ma///
nivarttitamahācakre, yāge tridaśaḍāmare |
mahāvṛndamahāsphāra,gaṇaḍākiniyācite (!)
///ṣṭau kṣetreśo bhairavādayaḥ |
gaṇeśāḥ baṭukāḥ siddhā, mātṛcakre tu melake || (fol. 1v1–3)
End
siddhilakṣmī (!) viśvalakṣmī (!) mahāpratyaṅgirā smṛtā |
tripurāsundarī cāru, (!) ugracaṇḍā prakāśinī |
vibhinnā bahudhā jātā, nānābhedasamāśritāḥ (!) |
ekā sā bahurūpā ca, jānīyād divyacakṣuṣā |
sa eva sādhakaḥśreṣṭhaḥ (!) siddhijñānasya bhājanaṃ,
anuṣṭhānarataḥ sarvvaṃ (!) siddhibhānī (!) bhaved dhruvaṃ || || (fol. 35r3–6)
Colophon
iti śrībhairavaśrotasi śiracchede (!) mahākaravīrayāge parātantre kālīkulakramaḥ samāptaḥ || || sarvadā śubha (!) || samvat 882 māghaśuklaṣaṣṭhī || śubha || || (fol. 35r6–7)
Microfilm Details
Reel No. A 181/4
Date of Filming 26-10-1971
Exposures 38
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 18-04-2007
Bibliography