A 181-4 Kālīkulakrama

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 181/4
Title: Kālīkulakrama
Dimensions: 23 x 8.5 cm x 35 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5185
Remarks:


Reel No. A 181-4 Inventory No. 29461

Title Kālīkulakrama

Remarks assigned to Parātantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.0 x 8.5 cm

Folios 35

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Date of Copying SAM 882

Place of Deposit NAK

Accession No. 5/5185

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīparāyai ||

bahusiddhisamākīrṇṇe śmaśāne karavīrake

tatra vīragaṇāḥ sarvve ma///

nivarttitamahācakre, yāge tridaśaḍāmare |

mahāvṛndamahāsphāra,gaṇaḍākiniyācite (!)

///ṣṭau kṣetreśo bhairavādayaḥ |

gaṇeśāḥ baṭukāḥ siddhā, mātṛcakre tu melake || (fol. 1v1–3)

End

siddhilakṣmī (!) viśvalakṣmī (!) mahāpratyaṅgirā smṛtā |

tripurāsundarī cāru, (!) ugracaṇḍā prakāśinī |

vibhinnā bahudhā jātā, nānābhedasamāśritāḥ (!) |

ekā sā bahurūpā ca, jānīyād divyacakṣuṣā |

sa eva sādhakaḥśreṣṭhaḥ (!) siddhijñānasya bhājanaṃ,

anuṣṭhānarataḥ sarvvaṃ (!) siddhibhānī (!) bhaved dhruvaṃ ||   || (fol. 35r3–6)

Colophon

iti śrībhairavaśrotasi śiracchede (!) mahākaravīrayāge parātantre kālīkulakramaḥ samāptaḥ || || sarvadā śubha (!) || samvat 882 māghaśuklaṣaṣṭhī || śubha ||     || (fol. 35r6–7)

Microfilm Details

Reel No. A 181/4

Date of Filming 26-10-1971

Exposures 38

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 18-04-2007

Bibliography